वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रित आप्त्यः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

त्री꣡णि꣢ त्रि꣣त꣢स्य꣣ धा꣡र꣢या पृ꣣ष्ठे꣡ष्वै꣢꣯रयद्र꣣यि꣢म् । मि꣡मी꣢ते अस्य꣣ यो꣡ज꣢ना꣣ वि꣢ सु꣣क्र꣡तुः꣢ ॥१०१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ॥१०१५॥

मन्त्र उच्चारण
पद पाठ

त्रा꣡णि꣢꣯ । त्रि꣣त꣡स्य꣢ । धा꣡र꣢꣯या । पृ꣣ष्ठे꣡षु꣢ । आ । ऐ꣣रयत् । रयि꣢म् । मि꣡मी꣢꣯ते । अ꣣स्य । यो꣡ज꣢ना । वि । सु꣣क्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ ॥१०१५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1015 | (कौथोम) 3 » 2 » 18 » 3 | (रानायाणीय) 6 » 6 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के कार्यों का वर्णन है।

पदार्थान्वयभाषाः -

(त्रितस्य) सूर्य के (त्रीणि) तीन—पृथिवी, अन्तरिक्ष और द्युलोक रूप पृष्ठ हैं। उन (पृष्ठेषु) तीनों पृष्ठों में, उस पवमान सोम अर्थात् जगत्स्रष्टा परमेश्वर ने (रयिम्) ऐश्वर्य को (ऐरयत्) प्रेरित किया हुआ है। साथ ही (सुक्रतुः) उस सुकर्मा परमेश्वर ने (अस्य) इस सूर्य के (योजना) योजनों को, अर्थात् सूर्य कितने योजन विस्तारवाला है, इस माप को भी (वि मिमीते) मापा हुआ है ॥३॥

भावार्थभाषाः -

भूमि, अन्तरिक्ष और द्युलोक में सब जगह ही जगदीश्वर ने विशिष्ट ऐश्वर्य रखे हुए हैं। सब ग्रह, उपग्रह, सूर्य, नक्षत्र, नीहारिका आदियों का बनानेवाला वह उनके परिमाण को भी ठीक-ठाक जानता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः कर्माणि वर्ण्यन्ते।

पदार्थान्वयभाषाः -

(त्रितस्य) सूर्यस्य (त्रीणि) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि सन्ति। तेषु (पृष्ठेषु) त्रिष्वपि पृष्ठेषु, स पवमानः सोमः जगत्स्रष्टा परमेश्वरः (रयिम्) ऐश्वर्यम् (ऐरयत्) प्रेरितवान् अस्ति। अपि च (सुक्रतुः) सुकर्मा स परमेश्वरः (अस्य) सूर्यस्य (योजना) योजनानि, कियद्विस्तीर्णः सूर्य इति मानानि अपि (वि मिमीते) विशेषेण इयत्तया परिच्छिनत्ति। [माङ् माने शब्दे च। जुहोत्यादिः] ॥३॥

भावार्थभाषाः -

भूमावन्तरिक्षे दिवि च सर्वत्रैव जगदीश्वरेण विशिष्टान्यैश्वर्याणि निहितानि सन्ति। सर्वेषां ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादीनां रचयिता स तत्परिमाणमपि यथार्थतया जानाति ॥३॥

टिप्पणी: १. ऋ० ९।१०२।३। ‘पृ॒ष्ठेष्वे॑रया र॒यिम्’ इति पाठः।